पर्वाण्येतानि राजेन्द्र रविसंक्रांतिरेव च ॥ स्त्रीतैलमांसभोगी च पर्वस्वेतेषु वै पुमान् । विण्मूत्रभोजनं नाम प्रयाति नरकं ध्रुवम् ॥
विष्णुपुराण के अनुसार पञ्चपर्व-
1 चतुर्दशी
2 अष्टमी
3 अमावस्या
4 पूर्णिमा
5 रविसंक्रान्तिक
पञ्चपर्व में जो मनुष्य
1 स्त्रीसम्भोग
2 तैलाभ्यङ्ग
3 मांसभोजन
करता है, वह मनुष्य विष्मूत्र भोजन नामक नरक में वास करता है।