Skip to content Skip to footer
मूल नक्षत्र मंत्रः
ॐ मातेवपुत्रम पृथिवी पुरीष्यमग्नि गवं स्वयोनावभारुषा तां ।
विश्वेदैवॠतुभि: संविदान: प्रजापति विश्वकर्मा विमुञ्च्त ॥
अश्लेषा नक्षत्र मंत्र:
ॐ नमोSस्तु सर्पेभ्योये के च पृथ्विमनु:।
ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥
ज्येष्ठा नक्षत्र मन्त्र
ॐ त्राताभिंद्रमबितारमिंद्र गवं हवेसुहव गवं शूरमिंद्रम वहयामि शक्रं
पुरुहूतभिंद्र गवं स्वास्ति नो मधवा धात्विन्द्र: । ॐ इन्द्राय नम: ॥
अश्विनी नक्षत्र मन्त्र
ॐ अश्विनातेजसाचक्षु: प्राणेन सरस्वतीवीर्यम। 
वाचेन्द्रोबलेनेंद्राय दधुरिन्द्रियम्। ॐ अश्विनी कुमाराभ्यां नम:।। 
मघा नक्षत्र मन्त्र
ॐ पितृभ्यः स्वधा यिभ्यः स्वधानमः पितामहेभ्यः स्वधायिभ्यः स्वधानमः ।
प्रपितामहेभ्यः स्वधायिभ्यः स्वधानमः अक्षन्नपितरोऽमीमदन्त पितरोऽतीतपंतपितरः शुन्धध्वम् ॥
रेवती नक्षत्र मन्त्र
ॐ पूषन् तवव्रते वयन्तरिष्येम कदाचन स्तोतारस्त
इ॒हस्मसि ॥ ॐ पूष्णे नमः ॥ 
en_USEN