सामग्री पर जाएं Skip to footer
सूर्य
ॐ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्य च।
हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन्॥
चन्द्र
ॐ इमं देवा असपत्नः सुवध्वं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय। 
इमममुष्य पुत्रममुष्यै पुत्रमस्यै विश एष वोऽमी सोमोऽस्माकं ब्राह्मणाना राजा॥
मंगल
ॐ अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम्।
अपा गुंग  रेता गुंग सि जिन्वति॥ 
बुध
ॐ उद्बुध्यस्वाग्ने प्रति जागृहि त्वमिष्टापूर्ते स गुंग सृजेथामयं च। 
अस्मिन्त्सधस्थे अध्युत्तरस्मिन् विश्वे देवा यजमानश्च सीदत॥
गुरु
ॐ बृहस्पते अति यदर्यो अर्हाद् धुमद्विभाति क्रतुमज्जनेषु। 
यद्दीदयच्छवस ऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम्।। 
शुक्र
ॐ अन्नात्परिचुतो रसं ब्रह्मणा व्यपिबत्क्षत्रं पयः सोमं प्रजापतिः। 
ऋतेन सत्यमिन्द्रियं विपान शुक्रमन्धस इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु॥ 
शनि
ॐ शं नो देवीरभिष्टय आपो भवन्तु पीतये।
 शं योरभि स्रवन्तु नः॥
राहु
ॐ कया नश्चित्र आ भुवदूती सदावृधः सखा।
 कया शचिष्ठया वृता॥
केतु
ॐ केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे।
 समुषद्भिरजायथाः॥
hi_INHI