सामग्री पर जाएं Skip to footer
स्त्री नवीन वस्त्र धारण मुहूर्त-
हस्ता दिपंचकेऽश्विन्योँ धनिष्ठायां च रेवती ।
गुरौ शुक्र बुधे वारे धार्य स्त्रीभिर्नवाम्बरम् ||

नक्षत्र -हस्त, चित्रा, स्वाति, विशाखा, अनुराधा, अश्विनी धनिष्ठा, रेवती

वार – गुरु शुक्र, बुध

फल – शुभ

पुरुष नवीन वस्त्र धारण मुहूर्त-
लग्ने मीने च कन्यायां मिथुने च वृषःशुभः ।
पूषा पुनर्वसुद्वन्द्वे रोहिण्युत्तरभेषु च ॥ 

लग्न– मीन, कन्या, मिथुन, वृष

नक्षत्र – रेवती, पुनर्वसु,पुष्य, रोहिणी, तीनों उत्तरा

फल – शुभ

नवान्न भोजन व वस्त्र का मुहूर्त-
 नवान्नभोजनं ग्राह्य वस्त्रे प्रोक्तमशेषतः । 
वाराधिको सूर्यभौमौ नक्षत्र श्रवणो मृगः ॥

नक्षत्र उत्तम– श्रवण, मृगशिर

वार– मङ्गल रविवार

hi_INHI